Original

भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः ।कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ २३ ॥

Segmented

भूः वायुः ज्योतिः आपः च वाग् बुद्धिः त्वम् मतिः मनः कर्म सत्य-अनृते च उभे त्वम् एव अस्ति च न अस्ति च

Analysis

Word Lemma Parse
भूः भू pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
आपः अप् pos=n,g=n,c=1,n=p
pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=1,n=d
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i