Original

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः ।वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ २२ ॥

Segmented

ब्रह्मा विष्णुः च रुद्रः च स्कन्द-इन्द्रौ सविता यमः वरुण-इन्दु मनुः धाता विधाता त्वम् धनेश्वरः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
स्कन्द स्कन्द pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
सविता सवितृ pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
वरुण वरुण pos=n,comp=y
इन्दु इन्दु pos=n,g=m,c=1,n=d
मनुः मनु pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s