Original

त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि ।सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ २१ ॥

Segmented

त्वम् एव मोक्षः स्वर्गः च कामः क्रोधः त्वम् एव हि सत्त्वम् रजः तमः च एव अधस् च ऊर्ध्वम् त्वम् एव हि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अधस् अधस् pos=i
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i