Original

अनिच्छतस्तव विभो जन्ममृत्युरनेकतः ।द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ २० ॥

Segmented

अन् इच्छतः ते विभो जन्म-मृत्युः अनेकतः द्वारम् त्वम् स्वर्ग-मोक्षाणाम् आक्षेप्ता त्वम् ददासि च

Analysis

Word Lemma Parse
अन् अन् pos=i
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
जन्म जन्मन् pos=n,comp=y
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अनेकतः अनेक pos=a,g=m,c=5,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
मोक्षाणाम् मोक्ष pos=n,g=m,c=6,n=p
आक्षेप्ता आक्षेप्तृ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ददासि दा pos=v,p=2,n=s,l=lat
pos=i