Original

धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाग्र्यं परमं बलं च ।योगप्रियत्वं तव संनिकर्षं वृणे सुतानां च शतं शतानि ॥ २ ॥

Segmented

धर्मे दृढ-त्वम् युधि शत्रु-घातम् यशः तथा अग्र्यम् परमम् बलम् च योग-प्रिय-त्वम् तव संनिकर्षम् वृणे सुतानाम् च शतम् शतानि

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
दृढ दृढ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
शत्रु शत्रु pos=n,comp=y
घातम् घात pos=n,g=m,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
योग योग pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
संनिकर्षम् संनिकर्ष pos=n,g=m,c=2,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
सुतानाम् सुत pos=n,g=m,c=6,n=p
pos=i
शतम् शत pos=n,g=n,c=2,n=s
शतानि शत pos=n,g=n,c=2,n=p