Original

त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि ।विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ १९ ॥

Segmented

त्वाम् विदित्वा आत्म-देह-स्थम् दुर्विदम् दैवतैः अपि विद्वांसो यान्ति निर्मुक्ताः परम् भावम् अनामयम्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
विदित्वा विद् pos=vi
आत्म आत्मन् pos=n,comp=y
देह देह pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
दुर्विदम् दुर्विद pos=a,g=m,c=2,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
अपि अपि pos=i
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
अनामयम् अनामय pos=a,g=m,c=2,n=s