Original

तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ।अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ।अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥ १८ ॥

Segmented

तन्वः ते स्मृ तिस्रः पुराण-ज्ञैः सुर-ऋषिभिः अधिपौरुषम् अध्यात्मम् अधिभूत-अधिदैवतम् अधिलोक्य-अधिविज्ञानम् अधियज्ञः त्वम् एव हि

Analysis

Word Lemma Parse
तन्वः तनु pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
स्मृ स्मृ pos=va,g=f,c=1,n=p,f=part
तिस्रः त्रि pos=n,g=f,c=1,n=p
पुराण पुराण pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
सुर सुर pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अधिपौरुषम् अधिपौरुष pos=n,g=n,c=1,n=s
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
अधिभूत अधिभूत pos=n,comp=y
अधिदैवतम् अधिदैवत pos=n,g=n,c=1,n=s
अधिलोक्य अधिलोक्य pos=n,comp=y
अधिविज्ञानम् अधिविज्ञान pos=n,g=n,c=2,n=s
अधियज्ञः अधियज्ञ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i