Original

त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते ।कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥ १७ ॥

Segmented

त्वत्तः प्रवर्तते कालः त्वे कालः च लीयते काल-आख्यः पुरुष-आख्यः च ब्रह्म-आख्यः च त्वम् एव हि

Analysis

Word Lemma Parse
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
कालः काल pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
कालः काल pos=n,g=m,c=1,n=s
pos=i
लीयते ली pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i