Original

ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥ १६ ॥

Segmented

ब्रह्मा शतक्रतुः विष्णुः विश्वेदेवा महा-ऋषयः न विदुः त्वा तु तत्त्वेन कुतो वेत्स्यामहे वयम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
विश्वेदेवा विश्वेदेव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कुतो कुतस् pos=i
वेत्स्यामहे विद् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p