Original

जातीमरणभीरूणां यतीनां यततां विभो ।निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥ १५ ॥

Segmented

जाति-मरण-भीरूणाम् यतीनाम् यतताम् विभो निर्वाण-द सहस्रांशो नमः ते ऽस्तु सुख-आश्रयैः

Analysis

Word Lemma Parse
जाति जाती pos=n,comp=y
मरण मरण pos=n,comp=y
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
यतीनाम् यति pos=n,g=m,c=6,n=p
यतताम् यत् pos=va,g=m,c=6,n=p,f=part
विभो विभु pos=a,g=m,c=8,n=s
निर्वाण निर्वाण pos=n,comp=y
pos=a,g=m,c=8,n=s
सहस्रांशो सहस्रांशु pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
सुख सुख pos=n,comp=y
आश्रयैः आश्रय pos=n,g=m,c=8,n=s