Original

विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत ।भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥ १४ ॥

Segmented

विश्वावसु-हिरण्याक्ष-पुरुहूत-नमस्कृतैः भूरि-कल्याण-द विभो पुरु-सत्य नमो ऽस्तु ते

Analysis

Word Lemma Parse
विश्वावसु विश्वावसु pos=n,comp=y
हिरण्याक्ष हिरण्याक्ष pos=n,comp=y
पुरुहूत पुरुहूत pos=n,comp=y
नमस्कृतैः नमस्कृ pos=va,g=m,c=8,n=s,f=part
भूरि भूरि pos=n,comp=y
कल्याण कल्याण pos=a,comp=y
pos=a,g=m,c=8,n=s
विभो विभु pos=a,g=m,c=8,n=s
पुरु पुरु pos=a,comp=y
सत्य सत्य pos=a,g=m,c=8,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s