Original

स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ।पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ।अत्युग्रं तेजसां तेजस्तपसां परमं तपः ॥ १३ ॥

Segmented

स दृष्टः महादेवम् अस्तौषीत् च स्तवैः विभुम् पवित्राणाम् पवित्रः त्वम् गतिः गतिमताम् वर अति उग्रम् तेजसाम् तेजः तपसाम् परमम् तपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
महादेवम् महादेव pos=n,g=m,c=2,n=s
अस्तौषीत् स्तु pos=v,p=3,n=s,l=lun
pos=i
स्तवैः स्तव pos=n,g=m,c=3,n=p
विभुम् विभु pos=a,g=m,c=2,n=s
पवित्राणाम् पवित्र pos=n,g=n,c=6,n=p
पवित्रः पवित्र pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
गतिमताम् गतिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
तेजः तेजस् pos=n,g=n,c=1,n=s
तपसाम् तपस् pos=n,g=n,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s