Original

ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः ।दश वर्षसहस्राणि तेन देवः समाधिना ।आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ॥ १२ ॥

Segmented

ऋषिः आसीत् कृते तात तण्डिः इति एव विश्रुतः दश वर्ष-सहस्राणि तेन देवः समाधिना आराधितो ऽभूद् भक्तेन तस्य उदर्कम् निशामय

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कृते कृत pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
तण्डिः तण्डि pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तेन तद् pos=n,g=m,c=3,n=s
देवः देव pos=n,g=m,c=1,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s
आराधितो आराधय् pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
भक्तेन भक्त pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उदर्कम् उदर्क pos=n,g=m,c=2,n=s
निशामय निशामय् pos=v,p=2,n=s,l=lot