Original

नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत ।नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ।नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥ ११ ॥

Segmented

नमस्कृत्वा तु स प्राह देवदेवाय सु व्रत न अस्ति शर्व-समः दाने न अस्ति शर्व-समः रणे न अस्ति शर्व-समः देवो न अस्ति शर्व-समा गतिः

Analysis

Word Lemma Parse
नमस्कृत्वा नमस्कृ pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
देवदेवाय देवदेव pos=n,g=m,c=4,n=s
सु सु pos=i
व्रत व्रत pos=n,g=m,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शर्व शर्व pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
दाने दान pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शर्व शर्व pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शर्व शर्व pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शर्व शर्व pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s