Original

कृष्ण उवाच ।मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः ।परमं हर्षमागम्य भगवन्तमथाब्रुवम् ॥ १ ॥

Segmented

कृष्ण उवाच मूर्ध्ना निपत्य नियतः तेजः-संनिचये ततः परमम् हर्षम् आगम्य भगवन्तम् अथ अब्रुवम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
निपत्य निपत् pos=vi
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
तेजः तेजस् pos=n,comp=y
संनिचये संनिचय pos=n,g=m,c=7,n=s
ततः ततस् pos=i
परमम् परम pos=a,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan