Original

युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः ।छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥ ९ ॥

Segmented

युधिष्ठिरस् तु गाङ्गेयम् विदुरः च महामतिः छादयामासतुः उभौ क्षौमैः माल्यैः च कौरवम्

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
छादयामासतुः छादय् pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
क्षौमैः क्षौम pos=n,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s