Original

ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् ।चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ।युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ॥ ८ ॥

Segmented

ततस् तु आदाय दारूणि गन्धांः च विविधान् बहून् चिताम् चक्रुः महात्मानः पाण्डवा विदुरस् तथा युयुत्सुः च अपि कौरव्यः प्रेक्षकास् त्व् इतरे ऽभवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
आदाय आदा pos=vi
दारूणि दारु pos=n,g=n,c=2,n=p
गन्धांः गन्ध pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
चिताम् चिता pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
विदुरस् विदुर pos=n,g=m,c=1,n=s
तथा तथा pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
प्रेक्षकास् प्रेक्षक pos=n,g=m,c=1,n=p
त्व् तु pos=i
इतरे इतर pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan