Original

एवं स नृपशार्दूल नृपः शांतनवस्तदा ।समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥ ७ ॥

Segmented

एवम् स नृप-शार्दूल नृपः शांतनवस् तदा समयुज्यत लोकैः स्वैः भरतानाम् कुल-उद्वहः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
नृपः नृप pos=n,g=m,c=1,n=s
शांतनवस् शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
समयुज्यत संयुज् pos=v,p=3,n=s,l=lan
लोकैः लोक pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
भरतानाम् भरत pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s