Original

महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप ।निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ॥ ६ ॥

Segmented

महा-उल्का इव च भीष्मस्य मूर्ध-देशात् जनाधिपैः निःसृत्य आकाशम् आविश्य क्षणेन अन्तरधीयत

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
मूर्ध मूर्धन् pos=n,comp=y
देशात् देश pos=n,g=m,c=5,n=s
जनाधिपैः जनाधिप pos=n,g=m,c=8,n=s
निःसृत्य निःसृ pos=vi
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
क्षणेन क्षण pos=n,g=m,c=3,n=s
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan