Original

संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै ।जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ॥ ५ ॥

Segmented

संनिरुद्धस् तु तेन आत्मा सर्वेष्व् आयतनेषु वै जगाम भित्त्वा मूर्धानम् दिवम् अभ्युत्पपात च

Analysis

Word Lemma Parse
संनिरुद्धस् संनिरुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वेष्व् सर्व pos=n,g=n,c=7,n=p
आयतनेषु आयतन pos=n,g=n,c=7,n=p
वै वै pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
भित्त्वा भिद् pos=vi
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
अभ्युत्पपात अभ्युत्पत् pos=v,p=3,n=s,l=lit
pos=i