Original

क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा ।तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ।सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥ ४ ॥

Segmented

क्षणेन प्रेक्षताम् तेषाम् विशल्यः सो ऽभवत् तदा तम् दृष्ट्वा विस्मिताः सर्वे वासुदेव-पुरोगमाः सह तैः मुनिभिः सर्वैस् तदा व्यास-आदिभिः नृप

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
विशल्यः विशल्य pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
वासुदेव वासुदेव pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सर्वैस् सर्व pos=n,g=m,c=3,n=p
तदा तदा pos=i
व्यास व्यास pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s