Original

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः ।अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ ३४ ॥

Segmented

सत्कृत्य ते ताम् सरितम् ततः कृष्ण-मुखाः नृपाः अनुज्ञातास् तया सर्वे न्यवर्तन्त जनाधिपाः

Analysis

Word Lemma Parse
सत्कृत्य सत्कृ pos=vi
ते तद् pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
सरितम् सरित् pos=n,g=f,c=2,n=s
ततः ततस् pos=i
कृष्ण कृष्ण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
अनुज्ञातास् अनुज्ञा pos=va,g=m,c=1,n=p,f=part
तया ता pos=n,g=f,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
जनाधिपाः जनाधिप pos=n,g=m,c=1,n=p