Original

तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् ।वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥ ३२ ॥

Segmented

तस्मात् मा त्वम् सरित्-श्रेष्ठे शोचस्व कुरु-नन्दनम् वसून् एष गतो देवि पुत्रस् ते विज्वरा भव

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सरित् सरित् pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=f,c=8,n=s
शोचस्व शुच् pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
वसून् वसु pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विज्वरा विज्वर pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot