Original

स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने ।न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ॥ ३१ ॥

Segmented

स्व-छन्देन सुतस् तुभ्यम् गतः स्वर्गम् शुभ-आनने न शक्ताः स्युः निहन्तुम् हि रणे तम् सर्व-देवताः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
सुतस् सुत pos=n,g=m,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
स्युः अस् pos=v,p=3,n=p,l=vidhilin
निहन्तुम् निहन् pos=vi
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p