Original

भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे ।न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥ ३० ॥

Segmented

भीष्मम् हि कुरु-शार्दूलम् उद्यत-इषुम् महा-रणे न शक्तः संयुगे हन्तुम् साक्षाद् अपि शतक्रतुः

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
हि हि pos=i
कुरु कुरु pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
pos=i
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
हन्तुम् हन् pos=vi
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s