Original

इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् ।यद्यन्मुञ्चति गात्राणां स शंतनुसुतस्तदा ।तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥ ३ ॥

Segmented

इदम् आश्चर्यम् आसीत् च मध्ये तेषाम् महात्मनाम् यद् यन् मुञ्चति गात्राणाम् स शंतनु-सुतः तदा तत् तद् विशल्यम् भवति योग-युक्तस्य तस्य वै

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=2,n=s
यन् यद् pos=n,g=n,c=2,n=s
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
गात्राणाम् गात्र pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
शंतनु शंतनु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विशल्यम् विशल्य pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
योग योग pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i