Original

स एष क्षत्रधर्मेण युध्यमानो रणाजिरे ।धनंजयेन निहतो नैष नुन्नः शिखण्डिना ॥ २९ ॥

Segmented

स एष क्षत्र-धर्मेण युध्यमानो रण-अजिरे धनंजयेन निहतो न एष नुन्नः शिखण्डिना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
pos=i
एष एतद् pos=n,g=m,c=1,n=s
नुन्नः नुद् pos=va,g=m,c=1,n=s,f=part
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s