Original

वसुरेष महातेजाः शापदोषेण शोभने ।मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ॥ २८ ॥

Segmented

वसुः एष महा-तेजाः शाप-दोषेण शोभने मनुष्य-ताम् अनुप्राप्तो न एनम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
वसुः वसु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
शोभने शोभन pos=a,g=f,c=8,n=s
मनुष्य मनुष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat