Original

समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने ।गतः स परमां सिद्धिं तव पुत्रो न संशयः ॥ २७ ॥

Segmented

समाश्वसिहि भद्रे त्वम् मा शुचः शुभ-दर्शने गतः स परमाम् सिद्धिम् तव पुत्रो न संशयः

Analysis

Word Lemma Parse
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
शुभ शुभ pos=a,comp=y
दर्शने दर्शन pos=n,g=f,c=8,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s