Original

जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना ।पीडितो नातियत्नेन निहतः स शिखण्डिना ॥ २५ ॥

Segmented

जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना पीडितो न अति यत्नेन निहतः स शिखण्डिना

Analysis

Word Lemma Parse
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
अति अति pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s