Original

यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन ।हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥ २४ ॥

Segmented

यस्य न अस्ति बले तुल्यः पृथिव्याम् अपि कश्चन हतम् शिखण्डिना श्रुत्वा यत् न दीर्यति मे मनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
बले बल pos=n,g=n,c=7,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अपि अपि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
यत् यत् pos=i
pos=i
दीर्यति दृ pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s