Original

अश्मसारमयं नूनं हृदयं मम पार्थिवाः ।अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ॥ २२ ॥

Segmented

अश्मसार-मयम् नूनम् हृदयम् मम पार्थिवाः अ पश्यन्त्याः प्रियम् पुत्रम् यत्र दीर्यति मे ऽद्य वै

Analysis

Word Lemma Parse
अश्मसार अश्मसार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p
pos=i
पश्यन्त्याः दृश् pos=va,g=f,c=6,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
दीर्यति दृ pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
वै वै pos=i