Original

जामदग्न्येन रामेण पुरा यो न पराजितः ।दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥ २१ ॥

Segmented

जामदग्न्येन रामेण पुरा यो न पराजितः दिव्यैः अस्त्रैः महा-वीर्यः स हतो ऽद्य शिखण्डिना

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s