Original

राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च ।सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥ २० ॥

Segmented

राज-वृत्तेन सम्पन्नः प्रज्ञया अभिजनेन च सत्कर्ता कुरु-वृद्धानाम् पितृ-भक्तः दृढ-व्रतः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
pos=i
सत्कर्ता सत्कर्तृ pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
पितृ पितृ pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s