Original

परिदेवयती तत्र कौरवानभ्यभाषत ।निबोधत यथावृत्तमुच्यमानं मयानघाः ॥ १९ ॥

Segmented

परिदेवयती तत्र कौरवान् अभ्यभाषत निबोधत यथावृत्तम् उच्यमानम् मया अनघाः

Analysis

Word Lemma Parse
परिदेवयती परिदेवय् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
निबोधत निबुध् pos=v,p=2,n=p,l=lot
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अनघाः अनघ pos=a,g=m,c=8,n=p