Original

उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः ।विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥ १७ ॥

Segmented

उदकम् चक्रिरे च एव गाङ्गेयस्य महात्मनः विधिवत् क्षत्रिय-श्रेष्ठाः स च सर्वो जनस् तदा

Analysis

Word Lemma Parse
उदकम् उदक pos=n,g=n,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विधिवत् विधिवत् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
सर्वो सर्व pos=n,g=m,c=1,n=s
जनस् जन pos=n,g=m,c=1,n=s
तदा तदा pos=i