Original

अनुगम्यमाना व्यासेन नारदेनासितेन च ।कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥ १६ ॥

Segmented

अनुगम्यमाना व्यासेन नारदेन असितेन च कृष्णेन भरत-स्त्रीभिः ये च पौराः समागताः

Analysis

Word Lemma Parse
अनुगम्यमाना अनुगम् pos=va,g=m,c=1,n=p,f=part
व्यासेन व्यास pos=n,g=m,c=3,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
असितेन असित pos=n,g=m,c=3,n=s
pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पौराः पौर pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part