Original

संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः ।जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ॥ १५ ॥

Segmented

संस्कृत्य च कुरु-श्रेष्ठम् गाङ्गेयम् कुरु-सत्तमाः जग्मुः भागीरथी-तीरम् ऋषि-जुष्टम् कुरु-उद्वहाः

Analysis

Word Lemma Parse
संस्कृत्य संस्कृ pos=vi
pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
भागीरथी भागीरथी pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=1,n=p