Original

ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः ।याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ॥ १२ ॥

Segmented

ततो ऽस्य विधिवत् चक्रुः पितृ-मेधम् महात्मनः याजका जुहुवुः च अग्निम् जगुः सामानि सामगाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
विधिवत् विधिवत् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
पितृ पितृ pos=n,comp=y
मेधम् मेध pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
याजका याजक pos=n,g=m,c=1,n=p
जुहुवुः हु pos=v,p=3,n=p,l=lit
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जगुः गा pos=v,p=3,n=p,l=lit
सामानि सामन् pos=n,g=n,c=2,n=p
सामगाः सामग pos=n,g=m,c=1,n=p