Original

स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् ।तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ॥ ११ ॥

Segmented

स्त्रियः कौरव-नाथस्य भीष्मम् कुरु-कुल-उद्भवम् तालवृन्तान्य् उपादाय पर्यवीजन् समन्ततः

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कौरव कौरव pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्भवम् उद्भव pos=a,g=m,c=2,n=s
तालवृन्तान्य् तालवृन्त pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
पर्यवीजन् परिवीज् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i