Original

धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् ।चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ।उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ॥ १० ॥

Segmented

धारयामास तस्य अथ युयुत्सुः छत्रम् उत्तमम् चामर-व्यजने शुभ्रे भीमसेन-अर्जुनौ उभौ उष्णीषे पर्यगृह्णीताम् माद्री-पुत्रौ उभौ तदा

Analysis

Word Lemma Parse
धारयामास धारय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
चामर चामर pos=n,comp=y
व्यजने व्यजन pos=n,g=n,c=2,n=d
शुभ्रे शुभ्र pos=a,g=n,c=2,n=d
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
उष्णीषे उष्णीष pos=n,g=n,c=2,n=d
पर्यगृह्णीताम् परिग्रह् pos=v,p=3,n=d,l=lan
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
तदा तदा pos=i