Original

वैशंपायन उवाच ।एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदा ।तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा कुरून् सर्वान् भीष्मः शांतनवस् तदा तूष्णीम् बभूव कौरव्यः स मुहूर्तम् अरिंदम

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवस् शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
तूष्णीम् तूष्णीम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s