Original

अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा ।चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥ ९ ॥

Segmented

अनु त्वाम् तात जीवन्तु मित्राणि सुहृदः तथा चैत्य-स्थाने स्थितम् वृक्षम् फलवन्तम् इव द्विजाः

Analysis

Word Lemma Parse
अनु अनु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
मित्राणि मित्र pos=n,g=n,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
चैत्य चैत्य pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
फलवन्तम् फलवत् pos=a,g=m,c=2,n=s
इव इव pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p