Original

रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय ।सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ॥ ८ ॥

Segmented

रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय सुहृदः फल-सत्कारैः अभ्यर्चय यथार्हतः

Analysis

Word Lemma Parse
रञ्जयस्व रञ्जय् pos=v,p=2,n=s,l=lot
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
परिसान्त्वय परिसान्त्वय् pos=v,p=2,n=s,l=lot
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
फल फल pos=n,comp=y
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
अभ्यर्चय अभ्यर्चय् pos=v,p=2,n=s,l=lot
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s