Original

क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय ।श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥ ७ ॥

Segmented

क्षत्र-धर्म-रतः पार्थ पितॄन् देवान् च तर्पय श्रेयसा योक्ष्यसे च एव व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
pos=i
तर्पय तर्पय् pos=v,p=2,n=s,l=lot
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्ष्यसे युज् pos=v,p=2,n=s,l=lrt
pos=i
एव एव pos=i
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s