Original

यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः ।ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ॥ ६ ॥

Segmented

यजस्व विविधैः यज्ञैः बहु-अन्नैः सु आप्त-दक्षिणैः ययातिः इव राज-इन्द्र श्रद्धा-दम-पुरःसरः

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
अन्नैः अन्न pos=n,g=m,c=3,n=p
सु सु pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
ययातिः ययाति pos=n,g=m,c=1,n=s
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
श्रद्धा श्रद्धा pos=n,comp=y
दम दम pos=n,comp=y
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s