Original

उवाच चैनं मधुरं ततः शांतनवो नृपः ।प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ॥ ५ ॥

Segmented

उवाच च एनम् मधुरम् ततः शांतनवो नृपः प्रविशस्व पुरम् राजन् व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
प्रविशस्व प्रविश् pos=v,p=2,n=s,l=lot
पुरम् पुर pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s