Original

उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता ।तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि ॥ ३ ॥

Segmented

उपास्ते त्वाम् नर-व्याघ्र सह कृष्णेन धीमता तम् इमम् पुर-यानाय त्वम् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
उपास्ते उपास् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
पुर पुर pos=n,comp=y
यानाय यान pos=n,g=n,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat