Original

राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः ।सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ॥ २ ॥

Segmented

राजन् प्रकृतिम् आपन्नः कुरुराजो युधिष्ठिरः सहितो भ्रातृभिः सर्वैः पार्थिवैः च अनुयायिभिः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
pos=i
अनुयायिभिः अनुयायिन् pos=a,g=m,c=3,n=p