Original

तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् ।प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥ ११ ॥

Segmented

तथा इति उक्त्वा तु कौन्तेयः सो ऽभिवाद्य पितामहम् प्रययौ स परीवारः नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
pos=i
परीवारः परीवार pos=n,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s